श्रीकृष्ण संदेश (खण्ड 1-3) – श्री महेशानंद गिरिजी
“श्रीकृष्ण संदेश” श्री महेशानंद गिरिजी द्वारा रचित एक महत्वपूर्ण ग्रंथ है, यः भगवद्गीतायाः गूढार्थानां व्याख्यानम् अस्ति। एषः ग्रंथः त्रयः खण्डेषु विभक्तः अस्ति, यत्र प्रत्येकः खण्डः भगवद्गीतायाः विशेषं विषयं तथा तस्य आध्यात्मिक तात्त्विकं अर्थं स्पष्टयति।
ग्रंथस्य मुख्यविशेषताः:
- गीतायाः गूढार्थानां विवेचनम्: श्री महेशानंद गिरिजी भगवद्गीतायाः प्रत्येक श्लोकस्य विशेषार्थं एवं तस्य प्रयोजनं स्पष्टं कृत्वा विस्तृतमालोचनां ददाति।
- आध्यात्मिक मार्गदर्शनम्: एषः ग्रंथः साधकानाम् आध्यात्मिक मार्गदर्शनं दत्वा तान् आत्मज्ञानस्य पथे प्रार्थयति।
- सादगी और स्पष्टता: श्री महेशानंद गिरिजी द्वारा प्रस्तुतं व्याख्यानम् सरलम् एवं स्पष्टम् अस्ति, यः सामान्यपाठकानां च विद्वानां च उपयोगी अस्ति।
Reviews
Clear filtersThere are no reviews yet.