सङ्गीतरत्नाकरः – श्री कल्लिनाथः
विवरणः:
सङ्गीतरत्नाकरः इति ग्रन्थः भारतस्य संगीतशास्त्रे अति महत्वपूर्णः ग्रन्थः अस्ति, यः शार्ङ्गदेवेन रचितः आसीत्। तत्र श्री कल्लिनाथः तस्य व्याख्याकारः अस्ति, यः तस्य विस्तृतं विवेचनं व्याख्यानं च अकरोत्। सङ्गीतरत्नाकरः सप्ताध्यायात्मकः ग्रन्थः अस्ति, यत्र रागाः, तालाः, स्वराः, नृत्यम्, गायनकला च विस्तृतरूपेण वर्णिताः सन्ति।
श्री कल्लिनाथस्य व्याख्यायाम्, गीतस्य तत्त्वज्ञानम्, स्वरसंस्थापनम्, लयतालविन्यासः, संगीतस्य सांस्कृतिकः ऐतिहासिकः विकासः च सूक्ष्मतया निरूपितः अस्ति। अत्र प्रत्येकं अध्यायः व्याकरणे, स्वरशास्त्रे, तालविधाने च बहु सूक्ष्मचिन्तया समालोचितः अस्ति।
Reviews
Clear filtersThere are no reviews yet.