पुराणपञ्चलक्षणम् – यह शास्त्रीय ग्रंथ पुराणों के पाँच मुख्य लक्षणों का वर्णन करता है। यह पौराणिक साहित्य का आधारभूत सिद्धांत है, जो पुराणों के स्वरूप और उनके विषयों को स्पष्ट रूप से परिभाषित करता है।
संस्कृत विवरणम्:
पुराणपञ्चलक्षणम्
पुराणेषु पञ्च लक्षणानि प्रमुखान्यस्ति, यैः पुराणस्य स्वरूपं निर्णीयते। एतानि लक्षणानि निम्नलिखितानि सन्ति:
१. सर्गः – सृष्टेः उत्पत्तिः। ब्रह्माण्डस्य सृष्टिः, प्रलयः, पुनः सृष्टिः च अत्र वर्ण्यते। २. प्रतिसर्गः – सृष्टेः पुनरुत्पत्तिः। एकस्य कल्पस्य अन्ते प्रलयात् पुनः सृष्टेः कथनम्। ३. वंशः – देव, ऋषि, मनुष्याणां वंशावलिः। सूर्यवंश, चन्द्रवंश, इत्यादीनां वंशवृत्तान्तः। 4. मन्वन्तरम् – मन्वन्तरस्य वर्णनम्। प्रत्येक मन्वन्तरस्य कालावधिः, मनवः, तेषां कार्याणि च। 5. वंशानुचरितम् – प्रमुख व्यक्तिनां चरित
Reviews
Clear filtersThere are no reviews yet.