ललितोपाख्यानम् – यह ग्रंथ देवी ललिता की महिमा और उनके उपाख्यानों का वर्णन करता है। ललितोपाख्यानम् शक्ति उपासना का एक महत्वपूर्ण ग्रंथ है जिसमें देवी ललिता की लीला, उपासना और उनके विभिन्न स्वरूपों का विस्तार से विवरण दिया गया है।
संस्कृत विवरणम्:
ललितोपाख्यानम्
ललितोपाख्यानं देवी ललितायाः महिमायाः, लीला, उपासनायाः च वर्णनं करोति। अयं ग्रन्थः शक्त्युपासनेषु प्रमुखः अस्ति। अस्मिन् ग्रन्थे निम्नलिखिताः विषयाः समाविष्टाः सन्ति:
१. देवी ललितायाः उत्पत्तिः – ललिता त्रिपुरसुन्दरी कथं उत्पन्ना इति कथनम्। २. ललितायाः लीलाः – देवी ललितायाः विविधा लीलाः, यथा दैत्यानां वधः, भक्तानां रक्षणम् इत्यादयः। ३. उपासना विधिः – ललितायाः उपासनायाः विधिः, मन्त्राः, स्तोत्राणि च। ४. ललितासहस्रनामस्तोत्रम् – देवी ललितायाः सहस्रनामानि यानि स्तुतिपराणि सन्ति। ५. ललितायाः विविधा रूपाणि – ललितायाः विविधा स्वरूपाणि, यथा महात्रिपुरसुन्दरी, राजराजेश्वरी इत्यादयः।
Reviews
Clear filtersThere are no reviews yet.