आयुर्वेद का प्रमाणिक इतिहास (Ayurveda Ka Pramanika Itihasa) का विवरण:
संस्कृत में:
आयुर्वेदस्य प्रमाणिकः इतिहासः स्वास्थ्य विज्ञानस्य प्राचीनतमं शाखा अस्ति। अस्य उत्पत्तिः वेदेषु दृश्यते, विशेषतः अथर्ववेदे। आयुर्वेदस्य प्रधानः रचनाकारः धन्वन्तरिः, चरकः, सुश्रुतः, वाग्भटः च सन्ति। अस्य विज्ञानस्य विविधा शाखाः अष्टाङ्ग आयुर्वेदे प्रतिपादिताः सन्ति, यथा कायचिकित्सा, शल्यचिकित्सा, शालाक्यतन्त्र, भूतविद्या, कौमारभृत्य, अगदतन्त्र, रसायनतन्त्र, वाजीकरणम् च।
Reviews
Clear filtersThere are no reviews yet.