योगसिद्धान्तचन्द्रिका डॉ. विमला कर्णाटक द्वारा लिखित एक विशिष्ट ग्रंथः अस्ति यः योगस्य तात्त्विक सिद्धान्तानाम् प्रकाशं यथावत् दर्शयति। अयं ग्रंथः योगशास्त्रस्य अतीव महत्वपूर्णं तत्त्वज्ञानं यथावत् विवृणोति।
योगसिद्धान्तचन्द्रिका तस्य ग्रंथस्य प्रमुखं उद्दीपनं योगस्य तात्त्विक सिद्धान्तानाम् स्पष्टता। अत्र योगस्य विविध परिभाषायाः, प्रकाराः, तथा आसनानि, प्राणायामाः, ध्यानं च यथावत् वर्णितानि।
डॉ. विमला कर्णाटक द्वारा अत्र योगस्य दर्शनस्य मूलाधाराणि सम्यक् विश्लेष्यन्ति। ग्रंथस्य पाठकाः तात्त्विक योगज्ञानं स्वीकर्तुं, तस्य अध्यात्मिक लाभानां अनुभवः करणीयः च, स्वयमेव सहायकः स्यात्।
Reviews
Clear filtersThere are no reviews yet.