सुश्रुतसंहिता (हरनचन्द्र) (त्रयी खण्डाः)
लेखकः: श्री हरनचन्द्र चक्रवर्ती
पुस्तकविवरणम्:
“सुश्रुतसंहिता (हरनचन्द्र)” इति त्रयाणां खण्डानां पुस्तकं श्री हरनचन्द्र चक्रवर्ती महाभागेन सम्पादितम् अस्ति। एषा सुश्रुतसंहिता आयुर्वेदस्य प्राचीनतमः ग्रन्थः अस्ति, यः मुख्यतः शल्यचिकित्सायाः (सर्जरी) विषयकः अस्ति। सुश्रुतसंहितायाम् आयुर्वेदस्य चिकित्साशास्त्रे विशेषतया शल्यचिकित्सायां प्रधानः योगदानं दृश्यते।
श्री हरनचन्द्रेण एतत् सम्पादनं सुश्रुतसंहितायाः मौलिकत्वं रक्षित्वा यथार्थरूपेण पठनीयम् कृतम्। त्रिषु खण्डेषु विभिन्नानि चिकित्सायाः, शल्यचिकित्सायाः, तथा औषधनिर्माणविधीनां विषयकाः श्लोकाः विस्तारपूर्वकं विवेचिताः सन्ति।
एषा सम्पादनप्रयासः संस्कृतविद्यायाः तथा आयुर्वेदस्य अध्येतृभ्यः अत्यन्तोपयोगी अस्ति, यतः अत्र सुश्रुतस्य प्राचीनदृष्टिः सुबोधया भाषया प्रस्तुतः अस्ति। पुस्तकस्य श्लोकाः, भाष्यानि च सुगमेन पठनीयानि सन्ति, यत् आयुर्वेदविद्यायाः अनुसन्धातॄणां तथा चिकित्सकानां कृते उपकारकं भवति।
Reviews
Clear filtersThere are no reviews yet.