महानिर्वाण तन्त्र (Mahanirvana Tantram) – म.न. दत्त (M.N. Dutt) द्वारा रचितम् एक महत्वपूर्ण तन्त्रग्रन्थः अस्ति। एषः ग्रन्थः तन्त्रशास्त्रस्य सिद्धान्तानां विस्तृत विवेचनं समर्पयति। तत्र विशेषतः महाकालस्य उपासना, साधना-विधीनां विवराणि च अत्र समाहितानि सन्ति।
पुस्तकस्य विशेषताः:
-
तन्त्रशास्त्रस्य गहराइः: पुस्तकस्य माध्यमेन तन्त्रशास्त्रस्य गम्भीर सिद्धान्तानां विश्लेषणं प्रकटितम् अस्ति।
-
अनुष्ठान विधिः: साधना, अनुष्ठानानि च किञ्चित् बोधयति, ये च तन्त्रिक विद्या इत्यस्मिन् पुस्तकस्य मुख्यं विषयमस्ति।
-
आध्यात्मिक मार्गदर्शनम्: आध्यात्मिक उन्नति हेतु मार्गदर्शनं प्रचुरं अस्ति, यः साधकानां लभ्यते।
-
सहजता: ग्रन्थस्य पठनीयता सुविधाजनकं अस्ति, यतः प्रत्येक पृष्ठे सुसंगत् अर्थं प्राप्तुम् शक्नुमः
Reviews
Clear filtersThere are no reviews yet.