लिंग महापुराण – यह महापुराण भगवान शिव की महिमा और उनकी लीलाओं का विस्तृत वर्णन करता है। इसमें शिवलिंग की उत्पत्ति, महत्व और पूजा की विधि सहित कई कथाओं का वर्णन है जो शिव भक्ति को सुदृढ़ करते हैं।
संस्कृत विवरणम्:
लिङ्ग महापुराणम्
लिङ्गमहापुराणं शिवस्य महिमां लीलाश्च विस्तरेण वर्णयति। अस्मिन पुराणे शिवलिङ्गस्य उत्पत्तिः, महत्वं, पूजाविधिः च विवृताः सन्ति। लिङ्गमहापुराणे प्रमुखतया निम्नलिखिताः विषयाः सन्ति:
१. शिवलिङ्गस्य उत्पत्तिः – शिवलिङ्गस्य आदिकथा, तस्य दिव्यस्वरूपं च। २. लिङ्गपूजाविधिः – शिवलिङ्गस्य पूजायाः विधिः, मन्त्राः, स्तोत्राणि, च। ३. शिवमहिमा – शिवस्य महिम्नः कथाः, तेषां लीलाः, भक्तानां रक्षणं च। ४. शिवपुराणकथाः – शिवपुराणे वर्णिताः विविधाः कथाः, यथा दक्षयज्ञविध्वंसः, सतीचरितं, गङ्गावतरणं च। ५. तत्वज्ञानं – शिवतत्त्वं, शिवयोगः, आत्मज्ञानं च अत्र विवृतम् अस्ति।
Reviews
Clear filtersThere are no reviews yet.