क्रियाशरीर (Kriyasharira)
संस्कृत:
क्रियाशरीर आयुर्वेदस्य एकं प्रमुखं विभागं अस्ति। अस्य विभागस्य उद्देश्यः शरीरस्य विभिन्नानां क्रियाणां अध्ययनं तथा तेषां क्रियाणां सन्तुलनस्य महत्त्वं अवगन्तुं अस्ति। क्रियाशरीरे त्रिदोषाणां (वात, पित्त, कफ) सिद्धान्तं प्रमुखतया विवेच्यते।
- वात: शरीरस्य गमनक्रियायाः नियंता।
- पित्त: शरीरस्य पाचनक्रियायाः नियंता।
- कफ: शरीरस्य स्थिरतायाः नियंता।
क्रियाशरीरस्य मुख्यकार्यं शरीरस्य स्वास्थ्यं रक्षणं, विभिन्नानां दोषाणां संतुलनं च अस्ति। दोषाणां असंतुलनात् विविधा व्याधयः प्रादुर्भवन्ति।
Reviews
Clear filtersThere are no reviews yet.