अष्टांगह्रदयम् हरिनारायण शर्मा द्वारा
“अष्टांगह्रदयम्” हरिनारायण शर्मा कृतं संस्कृत ग्रन्थं भवति। अयं ग्रन्थः आयुर्वेदस्य अष्टांगह्रदयस्य मूलग्रन्थानुसारं सम्पादितः अस्ति, यस्मिन् आयुर्वेदस्य मूलसिद्धान्ताः, चिकित्सा पद्धतयः च विस्तरेण प्रतिपादिताः सन्ति। हरिनारायण शर्मणा अस्मिन्नेव ग्रन्थे श्लोकानां स्पष्टव्याख्या क्रियते, यया पाठकाः अष्टांगह्रदयस्य गहनतां सरलतया अवगन्तुं शक्नुवन्ति। अयं ग्रन्थः विशेषतया आयुर्वेदस्य अध्येतृणां चिकित्सकानां च कृते अत्यन्तोपयोगी अस्ति, यतः एषः तेषां व्यावहारिकज्ञानं समृद्धिकर्तुं समर्थः अस्ति।
Reviews
Clear filtersThere are no reviews yet.